东方极乐世界吧 关注:311贴子:47,366
  • 0回复贴,共1

卍西方极乐世界无量光如来根本陀罗尼卍

只看楼主收藏回复

M04.20 卍西方极乐世界无量光如来根本陀罗尼卍
namo ratna trayāya 1 namaḥ ārya amitā bhāya tathā gatāyā 2 rhate samya ksaṃ buddhāya 3 tadyathā 4 oṃ 5 amṛte 6 amṛto dbhave 7 amṛta sa mbhave 8 amṛta garbhe 9 amṛta siddhe 10 amṛta teje 11 amṛta vikrā nte 12 amṛta vikra nta gāmine 13 amṛta gagana kīrtti kare 14 amṛta du ndu bhiḥ svare 15 sarva artha sādhane 16 sarva karma kleśa kṣaya ṅkare 17 svāhā 18
那某 ra它那 它ra呀~呀 1 那吗赫 阿~ra呀 阿枚它~ 巴哈~呀 它它哈~ 嘎它~呀~ 2 ra哈体~ 萨吗呀 卡萨母 不打打哈~呀 3 它打呀它哈~ 4 欧母 5 阿枚瑞体~ 6 阿枚瑞头 打巴哈位~ 7 阿枚瑞它 萨吗巴哈位~ 8 阿枚瑞它 嘎瑞比黑~ 9 阿枚瑞它 思地地黑~ 10 阿枚瑞它 体~吉~ 11 阿枚瑞它 位卡ra~ 尼体~ 12 阿枚瑞它 位卡ra 那它 嘎~枚尼~ 13 阿枚瑞它 嘎嘎那 ki~瑞体体 卡瑞~ 14 阿枚瑞它 度奴度 备黑赫 萨哇瑞~ 15 萨ra哇 阿ra它哈 萨~打哈尼~ 16 萨ra哇 卡ra吗 ki里~瞎 卡萨呀 那卡瑞~ 17 萨哇~哈~ 18
——房山石经第28册《释教最上乘秘密藏陀罗集》卷四第20咒。
——《房山明咒集》L1.290.21-L1.293.9,L4.68-L4.69。
——次结无量寿如来根本印。二手外相叉。作拳竪二中指头相跓。如莲华叶形。结成印已。诵无量寿如来陀罗尼七遍。以印于顶上散。
——亦名卍拔一切轻重业障得生净土陀罗尼卍此无量寿如来陀罗尼。纔诵一遍。即灭身中十恶四重五无间罪。一切业障悉皆消灭。若苾刍苾刍尼犯根本罪。诵七遍已。实时还得戒品清净。诵满一万遍。获得不废忘菩提心三摩地。菩提心显现身中。皎洁圆明犹如净月。临命终时。见无量寿如来与无量俱胝菩萨众。围遶来迎行者。安慰身心即生极乐世界上品上生。证菩萨位。《无量寿如来观行供养仪轨》


IP属地:湖北1楼2021-03-28 21:30回复